B 88-4 Mahāyānasūtrālaṅkāra

Manuscript culture infobox

Filmed in: B 88/4
Title: Mahāyānasūtrālaṅkāra
Dimensions: 30 x 12 cm x 126 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/6
Remarks:

Reel No. B 88/4

Title Mahāyānasūtrālaṅkāra

Author Asaṅga

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Complete

Size 30 x 12 cm

Folios 126

Lines per Folio 9

Foliation figures in both margins of the verso

Date of Copying NS 1026 kārttikakṛṣṇa 11 guruvāra (~ 1906 AD)

Donor (Dvijavara) Niṣṭhānanada

Place of Deposit NAK

Accession No. 4-6

Manuscript Features

This Manuscript has some variant readings not found in the edition.

Excerpts

Beginning

❖ oṁ namaḥ sarvabuddhabodhisatvabhyaḥ ||

arthajño ʼrthavibhāvanāṃ prakuruate, vācāpadai śyāmalair
duḥkhasyottaraṇāya duḥkhitajane kāruṇyatas tanmayaḥ ||

dhamasyottamayānadeśitavidheḥ satveṣu tadgāmiṣu,
śliṣṭām arthagatiṃ niruttaragatāṃ paṃjātmikāṃ darśayan ||

arthajño ʼrthavibhāvanāṃ prakurute - - - kopadeśam ārabhyaḥ (!) kālaṃkaroti (!) || arthajñaḥ | kam alaṃkāram alaṃkaroti | arthavibhāvanāṃ prakurute, kena vācāpadaiś cāmalaiḥ | amalayā vāceti pe - - - yā | amaiḥ padair iti yuktaiḥ sahitair iti vistaraḥ etc. (fol. 1v)

End

tatra viśuddhā tathta (!) niṣpannaḥ paramārthaḥ || sa ca buddhānāṃ svabhāvaḥ || sarvasatvāgratāprāptatvaṃ phalaṃ || sarvasatvavimocakatvaṃ karma | akṣayāsamara⟪ṃ⟫yuktatvaṃ(!) yogaḥ | nānālokadhātuṣa(!) dṛśyamānatā nirmāṇakāyena | parṣat(!)maṇdaleṣv api dṛśyamānatā sāṃbhogikakāyena | sarvathā cādṛśyamānatā dharmakāyeneti trividhā prabhedavṛttir iti || || (fol. 126r)

Colophon

mahāyānasūtrālaṃkāre śūnyavadātasamayamahāboditvabhāṣitaṃ caryāpratiṣṭhādhikāro nāmaikaviṃśatitamo dhikāraḥ samāptaḥ|| || śubham astu sarvajagatām, || || śubhaṃ || || || nepālasamvat 1026 miti kārttikakṛṣṇaikādaśyāṃ tithau hastanakṣatre, prītiyoge, bālakarṇṇasuhūtre, guruvārasare, viccharāśigate savittare, tularāśigate candramasi, thva kuhnu dvijavaravaṃśaśrīniṣṭhānandanaṃ putrapautrapanista dhakā coyā tayā julo śubhaṃ || || (fol. 126v)

Microfilm Details

Reel No. B 88/4

Exposures 129

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 05-02-2003