B 88-4 Mahāyānasūtrālaṅkāra
Manuscript culture infobox
Filmed in: B 88/4
Title: Mahāyānasūtrālaṅkāra
Dimensions: 30 x 12 cm x 126 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/6
Remarks:
Reel No. B 88/4
Title Mahāyānasūtrālaṅkāra
Author Asaṅga
Subject Bauddhasūtra
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State Complete
Size 30 x 12 cm
Folios 126
Lines per Folio 9
Foliation figures in both margins of the verso
Date of Copying NS 1026 kārttikakṛṣṇa 11 guruvāra (~ 1906 AD)
Donor (Dvijavara) Niṣṭhānanada
Place of Deposit NAK
Accession No. 4-6
Manuscript Features
This Manuscript has some variant readings not found in the edition.
Excerpts
Beginning
❖ oṁ namaḥ sarvabuddhabodhisatvabhyaḥ ||
arthajño ʼrthavibhāvanāṃ prakuruate, vācāpadai śyāmalair
duḥkhasyottaraṇāya duḥkhitajane kāruṇyatas tanmayaḥ ||
dhamasyottamayānadeśitavidheḥ satveṣu tadgāmiṣu,
śliṣṭām arthagatiṃ niruttaragatāṃ paṃjātmikāṃ darśayan ||
arthajño ʼrthavibhāvanāṃ prakurute - - - kopadeśam ārabhyaḥ (!) kālaṃkaroti (!) || arthajñaḥ | kam alaṃkāram alaṃkaroti | arthavibhāvanāṃ prakurute, kena vācāpadaiś cāmalaiḥ | amalayā vāceti pe - - - yā | amaiḥ padair iti yuktaiḥ sahitair iti vistaraḥ etc. (fol. 1v)
End
tatra viśuddhā tathta (!) niṣpannaḥ paramārthaḥ || sa ca buddhānāṃ svabhāvaḥ || sarvasatvāgratāprāptatvaṃ phalaṃ || sarvasatvavimocakatvaṃ karma | akṣayāsamara⟪ṃ⟫yuktatvaṃ(!) yogaḥ | nānālokadhātuṣa(!) dṛśyamānatā nirmāṇakāyena | parṣat(!)maṇdaleṣv api dṛśyamānatā sāṃbhogikakāyena | sarvathā cādṛśyamānatā dharmakāyeneti trividhā prabhedavṛttir iti || || (fol. 126r)
Colophon
mahāyānasūtrālaṃkāre śūnyavadātasamayamahāboditvabhāṣitaṃ caryāpratiṣṭhādhikāro nāmaikaviṃśatitamo dhikāraḥ samāptaḥ|| || śubham astu sarvajagatām, || || śubhaṃ || || || nepālasamvat 1026 miti kārttikakṛṣṇaikādaśyāṃ tithau hastanakṣatre, prītiyoge, bālakarṇṇasuhūtre, guruvārasare, viccharāśigate savittare, tularāśigate candramasi, thva kuhnu dvijavaravaṃśaśrīniṣṭhānandanaṃ putrapautrapanista dhakā coyā tayā julo śubhaṃ || || (fol. 126v)
Microfilm Details
Reel No. B 88/4
Exposures 129
Used Copy Kathmandu
Type of Film positive
Catalogued by DA
Date 05-02-2003